अष्टश्लोकी मन्त्रार्थ | Ashtashloki Nepali PDF

॥ श्रीमते रामानुजाय नमः॥ 


Sri Ashtashloki Nepali Transalate
Pages 8
Size 2.29MB



अष्टश्लोकी 

श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः।
 श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे॥

शब्दार्थ: 

श्रीवत्साङ्कसुतः = कूरेश स्वामीजीका सुपुत्र, श्रीरङ्गेशपुरोहितः = श्रीरंगनाथ भगवान्का पुरोहित, श्रीमान् = भगवत्कैंकर्यरूपी ऐश्वर्यले परिपूर्ण, श्रीपराशरभट्टार्यः = 'श्रीपराशरभट्ट'नामले प्रसिद्ध आचार्य, मे = मेरा निमित्त, भूयसे श्रेयसे = अतिशय कल्याण(मोक्ष)का लागि, अस्तु = अनुकूल हुनुहोस्। 

अकारार्थो विष्णुर्जगदुदयरक्षाप्रलयकृत्
मकारार्थो जीवस्तदुपकरणं वैष्णवमिदम्।
 उकारोऽनन्याहँ नियमयति सम्बन्धमनयोस् 
त्रयीसारस्त्र्यात्मा प्रणव इममर्थं समदिशत्॥ १॥
 
शब्दार्थः - 

जगदुदयरक्षाप्रलयकृत् = जगत्को सृष्टि, पालन र प्रलय गर्ने, विष्णुः = भगवान् श्रीमन्नारायण, अकारार्थः = प्रणवमा रहेको अकारको अर्थ हो, जीवः = जीवात्मा, मकारार्थः = प्रणवमा रहेको मकारको अर्थ हो, वैष्णवम् इदम् = भगवान् विष्णुबाट प्रवर्तित यो आत्मवस्तु, तदुपकरणम् = भगवान्को शेष हो। (यो लुप्तचतुर्थीको तात्पर्य हो), उकारः = प्रणवमा भएको उकारले, अनयोः = जीवात्मा र परमात्माको, अनन्याहू सम्बन्धम् = अरू कसैसंग हुन नसक्ने शेषशेषिभाव-सम्बन्धलाई, नियमयति = निश्चित  गर्दछ। त्रयीसारः = तीन वेदहरूको सार, त्र्यात्मा = अ,उ,म् - यी तीन अक्षरले युक्त, प्रणवः = ओङ्कारले, इमम् अर्थम् = यसै अर्थलाई, समदिशत् = राम्रो संग बताएको छ। 

मन्त्रब्रह्मणि मध्यमेन नमसा पुंसः स्वरूपं गति-
र्गम्यं शिक्षितमीक्षितेन पुरतः पश्चादपि स्थानतः।
 स्वातन्त्र्यं निजरक्षणं समुचिता वृत्तिश्च नान्योचिता 
तस्यैवेति हरेर्विविच्य कथितं स्वस्यापि नाहँ ततः॥ २॥ 

शब्दार्थः - 

मन्त्रब्रह्मणि = मन्त्रहरूमा श्रेष्ठ भएको मूलमन्त्रमा, मध्यमेन नमसा = बीचमा रहेको नमःपदद्वारा, पुरतः ईक्षितेन = अगाडि रहेको प्रणवसंग अन्वित हुँदा, पुंसः = जीवात्माको, स्वरूपम् = शेषत्वस्वरूपलाई, शिक्षितम् = बताइएको छ। स्थानतः ईक्षितेन = आफ्नै स्थानमा अन्वित हुँदा, गतिः = उपायलाई, शिक्षिता = बताइएको छ। अपि = र, पश्चाद् ईक्षितेन = पछाडि रहेको, नारायणायपद संग अन्वित हुँदा, गम्यम् = प्राप्य (फल)लाई, शिक्षितम् = बताइएको छ। स्वातन्त्र्यम् = स्वतन्त्रता, निरजरक्षणम् = चेतनको संरक्षण, तस्य हरेः एव = उनै भगवान् हरिका लागि नै, उचितम् = उचित छ। समुचिता वृत्तिश्च = शेषत्वको अनुकूल कैंकर्य पनि तस्य हरेः एव = उनै भगवान्का लागि नै, उचिता = उचित हो। अन्योचिता न = अरू कसैका लागि उचित होइन, इति विविच्य = यस्तो विवेक गरेर, कथितम् = बताइएको छ। ततः = त्यस  कारणले, स्वस्य अपि = आफ्ना लागि पनि, न अहम् = उचित छैन। 

अकारार्थायैव स्वमहमथ मह्यं न निवहा
नराणां नित्यानामयनमिति नारायणपदम्।
यमाहास्मै कालं सकलमपि सर्वत्र सकला 
स्ववस्थास्वाविःस्युर्मम सहजकैकर्यविधयः॥ ३॥ 

शब्दार्थः - 

अहम् = म (जीव), अकारार्थाय एव = अकारद्वारा बताइने भगवान्का लागि मात्र, स्वम् = शेष हूँ, अथ = त्यस पछि, मह्यम् = आफ्ना लागि, न = शेष होइन, नराणां नित्यानां निवहाः = नित्यपदार्थहरूका समूहको, अयनम् = प्राप्य, प्रापक र  आधार भनेर, यम् = जुन भगवान्लाई, आह = भनिएको छ, अस्मै = यस्ता भगवान् नारायणका निमित्त, सकलं कालम् = सम्पूर्ण कालमा र, सकलासु अवस्थासु अपि = सम्पूर्ण अवस्थाहरूमा पनि, मम = मेरा, सहजकैङ्कर्यविधयः = स्वाभाविक कैंकर्यका विधिहरू, आविःस्युः = प्रकट होऊन्। 

देहासक्तात्मबुद्धिर्यदि भवति पदं साधु विद्यात्तृतीयं
स्वातन्त्र्यान्धो यदि स्यात् प्रथममितरशेषत्वधीश्चेद् द्वितीयम्। 
आत्मत्राणोन्मुखश्चेन्नम इति च पदं बान्धवाभासलोल: 
शब्दं नारायणाख्यं विषयचपलधीश्चेच्चतुर्थी प्रपन्नः॥ ४ ॥ 

शब्दार्थः - 

प्रपन्नः = शरणागत चेतनले, यदि देहासक्तात्मबुद्धिः भवति = यदि देहलाई आत्मा मान्न लागो भने, तृतीयम् = प्रणवको तेस्रो पद मकारको अर्थलाई, साधु विद्यात् = राम्रो संग अनुसन्धान गर्नु। स्वातन्त्र्यान्धः यदि स्यात् = आफूलाई स्वतन्त्र मानेर बन्यो भने, प्रथमम् = प्रणवको पहिलो पद अकारको अर्थलाई, साधु विद्यात् = राम्रो संग जान्नु, इतरशेषत्वधी: चेत् = भगवान्देखि भिन्न अरू कसैको शेष हूँ भन्ने बुद्धि आएमा, द्वितीयम् = प्रणवको दोस्रो पद उकारको अर्थलाई, साधु विद्यात् = राम्रो संग अनुसन्धान गर्नु। आत्मात्राणोन्मुखः चेत् = आफ्नो रक्षा आफै गर्न तयार भयो भने, नम इति च पदम् = नमः यस पदको अर्थलाई, साधु विद्यात् = राम्रो संग जान्नु। बान्धवाभासलोल:  चेत् = अबान्धवलाई बान्धव मानेर तिनीहरूमा आसक्त भयो भने, नारायणाख्यं शब्दम् = नारायण यस शब्दको अर्थलाई, साधु विद्यात् = राम्रो संग अनुसन्धान गर्नु। विषयचपलधीः चेत् = शब्दादि-विषयमा आसक्त भयो भने, चतुर्थीम् = व्यक्त  चतुर्थीको अर्थलाई, साधु विद्यात् = राम्रो संग अनुसन्धान गर्नु। 

नेतृत्वं नित्ययोगं समुचितगुणजातं तनुख्यापनं चो-
पायं कर्तव्यभागं त्वथमिथुनपरं प्राप्यमेवं प्रसिद्धम्।
स्वामित्वं प्रार्थनां च प्रबलतरविरोधिप्रहाणं दशैतान् 
मन्तारं त्रायते चेत्यधिगतनिगमः षट्पदोऽयं द्विखण्डः॥ ५ ॥ 

शब्दार्थः - 

नेतृत्वम् = पुरुषकारत्वस्वरूप, नित्ययोगम् = एक क्षण पनि अलग नहुने नित्यसंश्लेष, समुचितगुणजातम् = आश्रयण-उचित गुणहरूको समूह, तनुख्यापनम् = दिव्य मंगलविग्रह को प्रकाशन, उपायम् = भगवान्लाई प्राप्त गर्ने उपाय, कर्तव्यभागम् = चेतनले गर्न योग्य दृढ निश्चय, तु = र, अथ = त्यसै गरी, मिथुनपरं प्रसिद्ध प्राप्यम् = लक्ष्मीनारायणको प्रमाणसिद्ध स्वरूपानुरूप कैंकर्य, स्वामित्वम् = सर्वशेषित्व, प्रार्थनाम् = कैंकर्यप्रार्थना, च = र, प्रबलतरविरोधिप्रहाणम् = अत्यन्त बलवान् विरोधिहरूको नाश, एतान् दश = यी दश अर्थहरूको, मन्तारम् = अनुसन्धान गर्नेलाई, त्रायते = रक्षा गर्दछ। इति च = यस्तो, षट्पदः = छ पदहरू भएको, द्विखण्डः = दुई खण्डहरूले युक्त, अयम् = यो द्वयमन्त्र, अधिगतनिगमः = उपनिषद्द्वारा प्रतिपाद्य हो। 

ईशानां जगतामधीशदयितां नित्यानपायां श्रियं
 संश्रित्याश्रयणोचिताखिलगुणस्याङ्ग्री हरेराश्रये।
 इष्टोपायतया श्रिया च सहितायायात्मेश्वरायार्थये 
कर्तुं दास्यमशेषमप्रतिहतं नित्यं त्वहं निर्ममः॥ ६ ॥ 

शब्दार्थः - 

जगताम् = सम्पूर्ण लोकहरूको, ईशानाम् = नियन्त्री, अधीशदयिताम् = सर्वेश्वर भगवान्को प्रियतमा, नित्यानपायाम् = भगवान्बाट कहिल्यै पनि अलग नहुने, श्रियम् = लक्ष्मीजीको, आश्रित्य = आश्रय ग्रहण गरेर, आश्रयणोचिताखिलगुणस्य हरेः = आश्रयण गर्नलाई योग्य समस्त गुणहरूले युक्त हुनु भएका भगवान्का, अङ्ग्री = दुबै चरणारविन्दको, इष्टोपायतया = इष्टसाधनका रूपले, आश्रये = आश्रय लिन्छु। श्रिया च सहिताय = लक्ष्मीजीले सहित हुनु भएका, आत्मेश्वराय = सर्वशेषी भगवान् नारायणका लागि, अहं तु = म, निर्ममः = ममकारले रहित भएर, अशेषम् = सम्पूर्ण, अप्रतिहतम् = विघ्नरहित, नित्यम् = सर्वदा, दास्यं कर्तुम् = कैंकर्य गर्नलाई, अर्थये = प्रार्थना गर्दछु। 

मत्प्राप्त्यर्थतया मयोक्तमखिलं सन्त्यज्य धर्मं पुन-
र्मामेकं मदवाप्तये शरणमित्यार्तोऽवसायं कुरु।
त्वामेवं व्यवसाययुक्तमखिलज्ञानादिपूर्णो ह्यह 
मत्प्राप्तिप्रतिबन्धकैर्विरहितं कुर्यां शुचं मा कृथाः॥ ७ ॥ 

शब्दार्थः - 

मत्प्राप्त्यर्थतया = मलाई प्राप्त गर्ने उपायका रूपले, मया उक्तम् = मद्वारा बताइएका, अखिलं धर्मं सन्त्यज्य = सम्पूर्ण उपायहरूलाई छाडेर, पुनः = फेरी, आर्तः = आर्त भएर, मदवाप्तये = मलाई प्राप्त गर्नका लागि, माम् एकम् = मलाई नै, शरणम् इति = उपाय भनेर, अवसायं कुरु = निश्चय गर। एवम् = यस्ता प्रकारले, व्यवसाययुक्तं त्वाम् = निश्चयले युक्त भएका तिमीलाई, अखिलज्ञानादिपूर्णः अहम् =  सम्पूर्ण ज्ञानादिगुणहरूले परिपूर्ण म, मत्प्राप्तिप्रतिबन्धकैः = मेरो प्राप्तिमा आउने बाधाहरूबाट, विरहितं कुर्याम् = मुक्त गरिदिन्छु, शुचं मा कृथाः = शोक न गर। 

निश्चित्य त्वदधीनतां मयि सदा कर्माद्युपायान् हरे!
कर्तुं त्यक्तुमपि प्रपत्तुमनलं सीदामि दुःखाकुलः।
एतज्ज्ञानमुपेयुषो मम पुनस्सर्वापराधक्षयं 
कर्ताऽसीति दृढोऽस्मि ते तु चरमं वाक्यं स्मरन् सारथेः॥ ८ ॥ 

शब्दार्थः - 

हरे! = हे हरे!, मयि = म आफूमा, सदा = सधैं, त्वदधीनतां निश्चित्य = हजुरको पराधीनतालाई निश्चय गरेर, कर्माद्युपायान् = कर्मयोग आदि उपायहरूलाई,  कर्तुम् = गर्नलाई, त्यक्तुम् = त्याग्नलाई र, प्रपत्तुम् अपि = शरणागति गर्नलाई पनि, अनलम् = असमर्थ भएर, दुःखाकुलः सीदामि = दु:खले आकुल भएको छु, सारथेः ते = अर्जुनका सारथि बन्नु भएका तपाईको, चरमं वाक्यम् = अन्तिम वाक्यलाई, स्मरन् = स्मरण गरेर, एतद् ज्ञानम् = भगवान् नै उपाय हुनुहुन्छ भन्ने ज्ञानलाई, उपेयुषः मम = प्राप्त गर्नेवाला मेरो, सर्वापराधक्षयं कर्ता असि = समस्त पापहरूको नाश गर्नेवाला हजुर हुनुहुन्छ। इति = यस्तो जानेर, दृढः अस्मि = निश्चिन्त भएको छु। 

॥ श्रीमते रामानुजाय नमः॥ 

Next Post Previous Post