अष्टश्लोकी मन्त्रार्थ | Ashtashloki Nepali PDF
Sri Ashtashloki Nepali Transalate | |
---|---|
Pages | 8 |
Size | 2.29MB |
श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः।
श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे॥
मकारार्थो जीवस्तदुपकरणं वैष्णवमिदम्।
उकारोऽनन्याहँ नियमयति सम्बन्धमनयोस्
र्गम्यं शिक्षितमीक्षितेन पुरतः पश्चादपि स्थानतः।
स्वातन्त्र्यं निजरक्षणं समुचिता वृत्तिश्च नान्योचिता
नराणां नित्यानामयनमिति नारायणपदम्।
यमाहास्मै कालं सकलमपि सर्वत्र सकला
स्वातन्त्र्यान्धो यदि स्यात् प्रथममितरशेषत्वधीश्चेद् द्वितीयम्।
पायं कर्तव्यभागं त्वथमिथुनपरं प्राप्यमेवं प्रसिद्धम्।
स्वामित्वं प्रार्थनां च प्रबलतरविरोधिप्रहाणं दशैतान्
संश्रित्याश्रयणोचिताखिलगुणस्याङ्ग्री हरेराश्रये।
इष्टोपायतया श्रिया च सहितायायात्मेश्वरायार्थये
र्मामेकं मदवाप्तये शरणमित्यार्तोऽवसायं कुरु।
त्वामेवं व्यवसाययुक्तमखिलज्ञानादिपूर्णो ह्यह
कर्तुं त्यक्तुमपि प्रपत्तुमनलं सीदामि दुःखाकुलः।
एतज्ज्ञानमुपेयुषो मम पुनस्सर्वापराधक्षयं