श्री महालक्ष्मी स्तुतिः ( श्रीस्तवः ) | Shree Stava Free Download PDF
॥ श्रीस्तवः ॥
श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे ।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥
स्वस्ति श्रीर्दिशतादशेषजगतां सर्गोपवर्गस्थिती:
स्वर्गं दुर्गतिमापवर्गिकपदं सर्वं च कुर्वन् हरिः ।
यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलं
क्रीडेयं खलु नान्यथास्य रसदा स्यादैकरस्यात्तया ॥१॥
हे श्रीदेवि समस्तलोकजननि त्वां स्तोतुमीहामहे
युक्तां भावय भारतीं प्रगुणय प्रेमप्रधानां धियम् ।
भक्तिं वर्धय नन्दयाश्रितमिमं दासं जनं तावकं
लक्ष्यं लक्ष्मि कटाक्षवीचिविसृतेस्ते स्याम चामी वयम् ॥२॥
स्तोत्रं नाम किमामनन्ति कवयो यद्यन्यदीयान् गुणान्
अन्यत्र त्वसतोऽधिरोप्य भणितिः सा तर्हि वन्ध्या त्वयि ।
सम्यक्सत्यगुणाभिवर्णनमथो ब्रूयुः कथं तादृशी
वाग्वाचस्पतिनापि शक्यरचना त्वत्सद्गुणार्णो निधौ ॥ ३ ॥
ये वाचां मनसां च दुर्ग्रहतया ख्याता गुणास्तावकाः
तानेव प्रति साम्बुजिह्वमुदिता यन्मामिका भारती ।
हास्यं तत्तु न मन्महे नहि चकोर्येकाखिलां चन्द्रिकां
नालं पातुमिति प्रगृह्य रसनामासीत सत्यां तृषि ॥ ४ ॥
क्षोदीयानपि दुष्टबुद्धिरपि निःस्नेहोऽप्यनीहोऽपि ते
कीर्तिं देवि लिहन्नहं न च बिभेम्यज्ञो न जिह्रेमि च।
दुष्येत्सा तु न तावता नहि शुना लीढाऽपि भागीरथी
दुष्येच्छ्वापि न लज्जते न च विभेत्यार्तिस्तु शाम्येच्छुनः ||५||
ऐश्वर्यं महदेव वाल्पमथवा दृश्येत पुंसां हि यत्
तल्लक्ष्म्याः समुदीक्षणात्तव यतः सार्वत्रिकं वर्तते ।
तेनैतेन न विस्मये नहि जगन्नाथोऽपि नारायणो
धन्यं मन्यत ईक्षणात्तव यतः स्वात्मानमात्मेश्वरः ॥६॥
ऐश्वर्यं यदशेषपुंसि यदिदं सौन्दर्यलावण्ययोः,
रूपं यच्च हि मङ्गलं किमपि यल्लोके सदित्युच्यते ।
तत्सर्वं त्वदधीनमेव हि यतः श्रीरित्यभेदेन वा
यद्वा श्रीमदितीदृशेन वचसा देवि प्रथामश्नुते ||७||
देवि त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते
यद्यप्येवमथापि नैव युवयोः सर्वज्ञता हीयते ।
यन्नास्त्येव तदज्ञतामनुगुणां सर्वज्ञताया विदुः,
व्योमाम्भोजमिदन्तया खलु विदन् भ्रान्तोऽयमित्युच्यते ८ ॥
लोके वनस्पतिबृहस्पतितारतम्यं
यस्याः कटाक्षपरिणाममुदाहरन्ति ।
सा भारती भगवती तु यदीय दासी
तां देवदेवमहिषीं श्रियमाश्रयामः ॥ ९ ॥
यस्याः कटाक्षमृदुवीक्षणवीक्षणेन
सद्यस्समुल्लसितपल्लवमुल्ललास ।
विश्वं विपर्ययसमुत्थविपर्ययं प्राक्
तां देवदेवमहिषीं श्रियमाश्रयामः ॥ १० ॥
यस्याः कटाक्षवीक्षाक्षणलक्षं लक्षिता महेशाः स्युः ।
श्रीरङ्गराजमहिषी सा मामपि वीक्षतां लक्ष्मीः ॥ ११ ॥
॥ इति श्रीस्तवः ॥