श्री महालक्ष्मी स्तुतिः ( श्रीस्तवः ) | Shree Stava Free Download PDF


 श्रीस्तवः ॥


 श्रीस्तवः ॥

 श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे ।

यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् 


 स्वस्ति श्रीर्दिशतादशेषजगतां सर्गोपवर्गस्थिती: 

स्वर्गं दुर्गतिमापवर्गिकपदं सर्वं च कुर्वन् हरिः । 

यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलं 

क्रीडेयं खलु नान्यथास्य रसदा स्यादैकरस्यात्तया ॥१॥


 हे श्रीदेवि समस्तलोकजननि त्वां स्तोतुमीहामहे 

युक्तां भावय भारतीं प्रगुणय प्रेमप्रधानां धियम् । 

भक्तिं वर्धय नन्दयाश्रितमिमं दासं जनं तावकं 

लक्ष्यं लक्ष्मि कटाक्षवीचिविसृतेस्ते स्याम चामी वयम् ॥२॥ 


 स्तोत्रं नाम किमामनन्ति कवयो यद्यन्यदीयान् गुणान्

अन्यत्र त्वसतोऽधिरोप्य भणितिः सा तर्हि वन्ध्या त्वयि ।

सम्यक्सत्यगुणाभिवर्णनमथो ब्रूयुः कथं तादृशी

वाग्वाचस्पतिनापि शक्यरचना त्वत्सद्गुणार्णो निधौ ॥ ३ ॥


 ये वाचां मनसां च दुर्ग्रहतया ख्याता गुणास्तावकाः 

तानेव प्रति साम्बुजिह्वमुदिता यन्मामिका भारती । 

हास्यं तत्तु न मन्महे नहि चकोर्येकाखिलां चन्द्रिकां 

नालं पातुमिति प्रगृह्य रसनामासीत सत्यां तृषि ॥ ४ ॥ 


 क्षोदीयानपि दुष्टबुद्धिरपि निःस्नेहोऽप्यनीहोऽपि ते

कीर्तिं देवि लिहन्नहं न च बिभेम्यज्ञो न जिह्रेमि च।

दुष्येत्सा तु न तावता नहि शुना लीढाऽपि भागीरथी

दुष्येच्छ्वापि न लज्जते न च विभेत्यार्तिस्तु शाम्येच्छुनः ||५||



 ऐश्वर्यं महदेव वाल्पमथवा दृश्येत पुंसां हि यत् 

तल्लक्ष्म्याः समुदीक्षणात्तव यतः सार्वत्रिकं वर्तते । 

तेनैतेन न विस्मये नहि जगन्नाथोऽपि नारायणो 

धन्यं मन्यत ईक्षणात्तव यतः स्वात्मानमात्मेश्वरः ॥६॥ 


 ऐश्वर्यं यदशेषपुंसि यदिदं सौन्दर्यलावण्ययोः, 

रूपं यच्च हि मङ्गलं किमपि यल्लोके सदित्युच्यते । 

तत्सर्वं त्वदधीनमेव हि यतः श्रीरित्यभेदेन वा 

यद्वा श्रीमदितीदृशेन वचसा देवि प्रथामश्नुते ||७||


 देवि त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते 

यद्यप्येवमथापि नैव युवयोः सर्वज्ञता हीयते । 

यन्नास्त्येव तदज्ञतामनुगुणां सर्वज्ञताया विदुः, 

व्योमाम्भोजमिदन्तया खलु विदन् भ्रान्तोऽयमित्युच्यते ८ ॥ 


 लोके वनस्पतिबृहस्पतितारतम्यं 

यस्याः कटाक्षपरिणाममुदाहरन्ति । 

सा भारती भगवती तु यदीय दासी

तां देवदेवमहिषीं श्रियमाश्रयामः ॥ ९ ॥


 यस्याः कटाक्षमृदुवीक्षणवीक्षणेन

सद्यस्समुल्लसितपल्लवमुल्ललास । 

विश्वं विपर्ययसमुत्थविपर्ययं प्राक्

तां देवदेवमहिषीं श्रियमाश्रयामः ॥ १० ॥


 यस्याः कटाक्षवीक्षाक्षणलक्षं लक्षिता महेशाः स्युः । 

श्रीरङ्गराजमहिषी सा मामपि वीक्षतां लक्ष्मीः ॥ ११ ॥

    ॥   इति  श्रीस्तवः ॥

Next Post Previous Post